सुबन्तावली स्तुम्भितव्याRoma |
---|
स्त्री | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | स्तुम्भितव्या | स्तुम्भितव्ये | स्तुम्भितव्याः |
सम्बोधनम् | स्तुम्भितव्ये | स्तुम्भितव्ये | स्तुम्भितव्याः |
द्वितीया | स्तुम्भितव्याम् | स्तुम्भितव्ये | स्तुम्भितव्याः |
तृतीया | स्तुम्भितव्यया | स्तुम्भितव्याभ्याम् | स्तुम्भितव्याभिः |
चतुर्थी | स्तुम्भितव्यायै | स्तुम्भितव्याभ्याम् | स्तुम्भितव्याभ्यः |
पञ्चमी | स्तुम्भितव्यायाः | स्तुम्भितव्याभ्याम् | स्तुम्भितव्याभ्यः |
षष्ठी | स्तुम्भितव्यायाः | स्तुम्भितव्ययोः | स्तुम्भितव्यानाम् |
सप्तमी | स्तुम्भितव्यायाम् | स्तुम्भितव्ययोः | स्तुम्भितव्यासु |