सुबन्तावली ?स्तुम्भितव्य

Roma

पुमान्एकद्विबहु
प्रथमास्तुम्भितव्यः स्तुम्भितव्यौ स्तुम्भितव्याः
सम्बोधनम्स्तुम्भितव्य स्तुम्भितव्यौ स्तुम्भितव्याः
द्वितीयास्तुम्भितव्यम् स्तुम्भितव्यौ स्तुम्भितव्यान्
तृतीयास्तुम्भितव्येन स्तुम्भितव्याभ्याम् स्तुम्भितव्यैः स्तुम्भितव्येभिः
चतुर्थीस्तुम्भितव्याय स्तुम्भितव्याभ्याम् स्तुम्भितव्येभ्यः
पञ्चमीस्तुम्भितव्यात् स्तुम्भितव्याभ्याम् स्तुम्भितव्येभ्यः
षष्ठीस्तुम्भितव्यस्य स्तुम्भितव्ययोः स्तुम्भितव्यानाम्
सप्तमीस्तुम्भितव्ये स्तुम्भितव्ययोः स्तुम्भितव्येषु

समास स्तुम्भितव्य

अव्यय ॰स्तुम्भितव्यम् ॰स्तुम्भितव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria