सुबन्तावली ?स्तुम्भिष्यत्

Roma

पुमान्एकद्विबहु
प्रथमास्तुम्भिष्यन् स्तुम्भिष्यन्तौ स्तुम्भिष्यन्तः
सम्बोधनम्स्तुम्भिष्यन् स्तुम्भिष्यन्तौ स्तुम्भिष्यन्तः
द्वितीयास्तुम्भिष्यन्तम् स्तुम्भिष्यन्तौ स्तुम्भिष्यतः
तृतीयास्तुम्भिष्यता स्तुम्भिष्यद्भ्याम् स्तुम्भिष्यद्भिः
चतुर्थीस्तुम्भिष्यते स्तुम्भिष्यद्भ्याम् स्तुम्भिष्यद्भ्यः
पञ्चमीस्तुम्भिष्यतः स्तुम्भिष्यद्भ्याम् स्तुम्भिष्यद्भ्यः
षष्ठीस्तुम्भिष्यतः स्तुम्भिष्यतोः स्तुम्भिष्यताम्
सप्तमीस्तुम्भिष्यति स्तुम्भिष्यतोः स्तुम्भिष्यत्सु

समास स्तुम्भिष्यत्

अव्यय ॰स्तुम्भिष्यन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria