सुबन्तावली ?स्तुम्भिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्तुम्भिष्यमाणः स्तुम्भिष्यमाणौ स्तुम्भिष्यमाणाः
सम्बोधनम्स्तुम्भिष्यमाण स्तुम्भिष्यमाणौ स्तुम्भिष्यमाणाः
द्वितीयास्तुम्भिष्यमाणम् स्तुम्भिष्यमाणौ स्तुम्भिष्यमाणान्
तृतीयास्तुम्भिष्यमाणेन स्तुम्भिष्यमाणाभ्याम् स्तुम्भिष्यमाणैः स्तुम्भिष्यमाणेभिः
चतुर्थीस्तुम्भिष्यमाणाय स्तुम्भिष्यमाणाभ्याम् स्तुम्भिष्यमाणेभ्यः
पञ्चमीस्तुम्भिष्यमाणात् स्तुम्भिष्यमाणाभ्याम् स्तुम्भिष्यमाणेभ्यः
षष्ठीस्तुम्भिष्यमाणस्य स्तुम्भिष्यमाणयोः स्तुम्भिष्यमाणानाम्
सप्तमीस्तुम्भिष्यमाणे स्तुम्भिष्यमाणयोः स्तुम्भिष्यमाणेषु

समास स्तुम्भिष्यमाण

अव्यय ॰स्तुम्भिष्यमाणम् ॰स्तुम्भिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria