Declension table of ?stubhnvāna

Deva

NeuterSingularDualPlural
Nominativestubhnvānam stubhnvāne stubhnvānāni
Vocativestubhnvāna stubhnvāne stubhnvānāni
Accusativestubhnvānam stubhnvāne stubhnvānāni
Instrumentalstubhnvānena stubhnvānābhyām stubhnvānaiḥ
Dativestubhnvānāya stubhnvānābhyām stubhnvānebhyaḥ
Ablativestubhnvānāt stubhnvānābhyām stubhnvānebhyaḥ
Genitivestubhnvānasya stubhnvānayoḥ stubhnvānānām
Locativestubhnvāne stubhnvānayoḥ stubhnvāneṣu

Compound stubhnvāna -

Adverb -stubhnvānam -stubhnvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria