Declension table of ?stubhnuvatī

Deva

FeminineSingularDualPlural
Nominativestubhnuvatī stubhnuvatyau stubhnuvatyaḥ
Vocativestubhnuvati stubhnuvatyau stubhnuvatyaḥ
Accusativestubhnuvatīm stubhnuvatyau stubhnuvatīḥ
Instrumentalstubhnuvatyā stubhnuvatībhyām stubhnuvatībhiḥ
Dativestubhnuvatyai stubhnuvatībhyām stubhnuvatībhyaḥ
Ablativestubhnuvatyāḥ stubhnuvatībhyām stubhnuvatībhyaḥ
Genitivestubhnuvatyāḥ stubhnuvatyoḥ stubhnuvatīnām
Locativestubhnuvatyām stubhnuvatyoḥ stubhnuvatīṣu

Compound stubhnuvati - stubhnuvatī -

Adverb -stubhnuvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria