Declension table of ?stubhnuvat

Deva

NeuterSingularDualPlural
Nominativestubhnuvat stubhnuvantī stubhnuvatī stubhnuvanti
Vocativestubhnuvat stubhnuvantī stubhnuvatī stubhnuvanti
Accusativestubhnuvat stubhnuvantī stubhnuvatī stubhnuvanti
Instrumentalstubhnuvatā stubhnuvadbhyām stubhnuvadbhiḥ
Dativestubhnuvate stubhnuvadbhyām stubhnuvadbhyaḥ
Ablativestubhnuvataḥ stubhnuvadbhyām stubhnuvadbhyaḥ
Genitivestubhnuvataḥ stubhnuvatoḥ stubhnuvatām
Locativestubhnuvati stubhnuvatoḥ stubhnuvatsu

Adverb -stubhnuvatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria