Declension table of ?stubhnuvat

Deva

MasculineSingularDualPlural
Nominativestubhnuvan stubhnuvantau stubhnuvantaḥ
Vocativestubhnuvan stubhnuvantau stubhnuvantaḥ
Accusativestubhnuvantam stubhnuvantau stubhnuvataḥ
Instrumentalstubhnuvatā stubhnuvadbhyām stubhnuvadbhiḥ
Dativestubhnuvate stubhnuvadbhyām stubhnuvadbhyaḥ
Ablativestubhnuvataḥ stubhnuvadbhyām stubhnuvadbhyaḥ
Genitivestubhnuvataḥ stubhnuvatoḥ stubhnuvatām
Locativestubhnuvati stubhnuvatoḥ stubhnuvatsu

Compound stubhnuvat -

Adverb -stubhnuvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria