Declension table of ?stubdhavatī

Deva

FeminineSingularDualPlural
Nominativestubdhavatī stubdhavatyau stubdhavatyaḥ
Vocativestubdhavati stubdhavatyau stubdhavatyaḥ
Accusativestubdhavatīm stubdhavatyau stubdhavatīḥ
Instrumentalstubdhavatyā stubdhavatībhyām stubdhavatībhiḥ
Dativestubdhavatyai stubdhavatībhyām stubdhavatībhyaḥ
Ablativestubdhavatyāḥ stubdhavatībhyām stubdhavatībhyaḥ
Genitivestubdhavatyāḥ stubdhavatyoḥ stubdhavatīnām
Locativestubdhavatyām stubdhavatyoḥ stubdhavatīṣu

Compound stubdhavati - stubdhavatī -

Adverb -stubdhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria