Declension table of ?stubdhavat

Deva

MasculineSingularDualPlural
Nominativestubdhavān stubdhavantau stubdhavantaḥ
Vocativestubdhavan stubdhavantau stubdhavantaḥ
Accusativestubdhavantam stubdhavantau stubdhavataḥ
Instrumentalstubdhavatā stubdhavadbhyām stubdhavadbhiḥ
Dativestubdhavate stubdhavadbhyām stubdhavadbhyaḥ
Ablativestubdhavataḥ stubdhavadbhyām stubdhavadbhyaḥ
Genitivestubdhavataḥ stubdhavatoḥ stubdhavatām
Locativestubdhavati stubdhavatoḥ stubdhavatsu

Compound stubdhavat -

Adverb -stubdhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria