Declension table of ?stubdhātī

Deva

FeminineSingularDualPlural
Nominativestubdhātī stubdhātyau stubdhātyaḥ
Vocativestubdhāti stubdhātyau stubdhātyaḥ
Accusativestubdhātīm stubdhātyau stubdhātīḥ
Instrumentalstubdhātyā stubdhātībhyām stubdhātībhiḥ
Dativestubdhātyai stubdhātībhyām stubdhātībhyaḥ
Ablativestubdhātyāḥ stubdhātībhyām stubdhātībhyaḥ
Genitivestubdhātyāḥ stubdhātyoḥ stubdhātīnām
Locativestubdhātyām stubdhātyoḥ stubdhātīṣu

Compound stubdhāti - stubdhātī -

Adverb -stubdhāti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria