Declension table of ?stubdhāt

Deva

NeuterSingularDualPlural
Nominativestubdhāt stubdhāntī stubdhātī stubdhānti
Vocativestubdhāt stubdhāntī stubdhātī stubdhānti
Accusativestubdhāt stubdhāntī stubdhātī stubdhānti
Instrumentalstubdhātā stubdhādbhyām stubdhādbhiḥ
Dativestubdhāte stubdhādbhyām stubdhādbhyaḥ
Ablativestubdhātaḥ stubdhādbhyām stubdhādbhyaḥ
Genitivestubdhātaḥ stubdhātoḥ stubdhātām
Locativestubdhāti stubdhātoḥ stubdhātsu

Adverb -stubdhātam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria