Declension table of ?stubdhāt

Deva

MasculineSingularDualPlural
Nominativestubdhān stubdhāntau stubdhāntaḥ
Vocativestubdhān stubdhāntau stubdhāntaḥ
Accusativestubdhāntam stubdhāntau stubdhātaḥ
Instrumentalstubdhātā stubdhādbhyām stubdhādbhiḥ
Dativestubdhāte stubdhādbhyām stubdhādbhyaḥ
Ablativestubdhātaḥ stubdhādbhyām stubdhādbhyaḥ
Genitivestubdhātaḥ stubdhātoḥ stubdhātām
Locativestubdhāti stubdhātoḥ stubdhātsu

Compound stubdhāt -

Adverb -stubdhāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria