Declension table of ?stryadhyakṣa

Deva

MasculineSingularDualPlural
Nominativestryadhyakṣaḥ stryadhyakṣau stryadhyakṣāḥ
Vocativestryadhyakṣa stryadhyakṣau stryadhyakṣāḥ
Accusativestryadhyakṣam stryadhyakṣau stryadhyakṣān
Instrumentalstryadhyakṣeṇa stryadhyakṣābhyām stryadhyakṣaiḥ stryadhyakṣebhiḥ
Dativestryadhyakṣāya stryadhyakṣābhyām stryadhyakṣebhyaḥ
Ablativestryadhyakṣāt stryadhyakṣābhyām stryadhyakṣebhyaḥ
Genitivestryadhyakṣasya stryadhyakṣayoḥ stryadhyakṣāṇām
Locativestryadhyakṣe stryadhyakṣayoḥ stryadhyakṣeṣu

Compound stryadhyakṣa -

Adverb -stryadhyakṣam -stryadhyakṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria