Declension table of ?stryabhigamana

Deva

NeuterSingularDualPlural
Nominativestryabhigamanam stryabhigamane stryabhigamanāni
Vocativestryabhigamana stryabhigamane stryabhigamanāni
Accusativestryabhigamanam stryabhigamane stryabhigamanāni
Instrumentalstryabhigamanena stryabhigamanābhyām stryabhigamanaiḥ
Dativestryabhigamanāya stryabhigamanābhyām stryabhigamanebhyaḥ
Ablativestryabhigamanāt stryabhigamanābhyām stryabhigamanebhyaḥ
Genitivestryabhigamanasya stryabhigamanayoḥ stryabhigamanānām
Locativestryabhigamane stryabhigamanayoḥ stryabhigamaneṣu

Compound stryabhigamana -

Adverb -stryabhigamanam -stryabhigamanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria