सुबन्तावली ?स्त्रियम्मन्य

Roma

पुमान्एकद्विबहु
प्रथमास्त्रियम्मन्यः स्त्रियम्मन्यौ स्त्रियम्मन्याः
सम्बोधनम्स्त्रियम्मन्य स्त्रियम्मन्यौ स्त्रियम्मन्याः
द्वितीयास्त्रियम्मन्यम् स्त्रियम्मन्यौ स्त्रियम्मन्यान्
तृतीयास्त्रियम्मन्येन स्त्रियम्मन्याभ्याम् स्त्रियम्मन्यैः स्त्रियम्मन्येभिः
चतुर्थीस्त्रियम्मन्याय स्त्रियम्मन्याभ्याम् स्त्रियम्मन्येभ्यः
पञ्चमीस्त्रियम्मन्यात् स्त्रियम्मन्याभ्याम् स्त्रियम्मन्येभ्यः
षष्ठीस्त्रियम्मन्यस्य स्त्रियम्मन्ययोः स्त्रियम्मन्यानाम्
सप्तमीस्त्रियम्मन्ये स्त्रियम्मन्ययोः स्त्रियम्मन्येषु

समास स्त्रियम्मन्य

अव्यय ॰स्त्रियम्मन्यम् ॰स्त्रियम्मन्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria