सुबन्तावली स्त्रीव्रणRoma |
---|
पुमान् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | स्त्रीव्रणः | स्त्रीव्रणौ | स्त्रीव्रणाः |
सम्बोधनम् | स्त्रीव्रण | स्त्रीव्रणौ | स्त्रीव्रणाः |
द्वितीया | स्त्रीव्रणम् | स्त्रीव्रणौ | स्त्रीव्रणान् |
तृतीया | स्त्रीव्रणेन | स्त्रीव्रणाभ्याम् | स्त्रीव्रणैः |
चतुर्थी | स्त्रीव्रणाय | स्त्रीव्रणाभ्याम् | स्त्रीव्रणेभ्यः |
पञ्चमी | स्त्रीव्रणात् | स्त्रीव्रणाभ्याम् | स्त्रीव्रणेभ्यः |
षष्ठी | स्त्रीव्रणस्य | स्त्रीव्रणयोः | स्त्रीव्रणानाम् |
सप्तमी | स्त्रीव्रणे | स्त्रीव्रणयोः | स्त्रीव्रणेषु |