Declension table of strīvat

Deva

MasculineSingularDualPlural
Nominativestrīvān strīvantau strīvantaḥ
Vocativestrīvan strīvantau strīvantaḥ
Accusativestrīvantam strīvantau strīvataḥ
Instrumentalstrīvatā strīvadbhyām strīvadbhiḥ
Dativestrīvate strīvadbhyām strīvadbhyaḥ
Ablativestrīvataḥ strīvadbhyām strīvadbhyaḥ
Genitivestrīvataḥ strīvatoḥ strīvatām
Locativestrīvati strīvatoḥ strīvatsu

Compound strīvat -

Adverb -strīvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria