सुबन्तावली ?स्त्रीवाक्याङ्कुशप्रक्षुण्णा

Roma

स्त्रीएकद्विबहु
प्रथमास्त्रीवाक्याङ्कुशप्रक्षुण्णा स्त्रीवाक्याङ्कुशप्रक्षुण्णे स्त्रीवाक्याङ्कुशप्रक्षुण्णाः
सम्बोधनम्स्त्रीवाक्याङ्कुशप्रक्षुण्णे स्त्रीवाक्याङ्कुशप्रक्षुण्णे स्त्रीवाक्याङ्कुशप्रक्षुण्णाः
द्वितीयास्त्रीवाक्याङ्कुशप्रक्षुण्णाम् स्त्रीवाक्याङ्कुशप्रक्षुण्णे स्त्रीवाक्याङ्कुशप्रक्षुण्णाः
तृतीयास्त्रीवाक्याङ्कुशप्रक्षुण्णया स्त्रीवाक्याङ्कुशप्रक्षुण्णाभ्याम् स्त्रीवाक्याङ्कुशप्रक्षुण्णाभिः
चतुर्थीस्त्रीवाक्याङ्कुशप्रक्षुण्णायै स्त्रीवाक्याङ्कुशप्रक्षुण्णाभ्याम् स्त्रीवाक्याङ्कुशप्रक्षुण्णाभ्यः
पञ्चमीस्त्रीवाक्याङ्कुशप्रक्षुण्णायाः स्त्रीवाक्याङ्कुशप्रक्षुण्णाभ्याम् स्त्रीवाक्याङ्कुशप्रक्षुण्णाभ्यः
षष्ठीस्त्रीवाक्याङ्कुशप्रक्षुण्णायाः स्त्रीवाक्याङ्कुशप्रक्षुण्णयोः स्त्रीवाक्याङ्कुशप्रक्षुण्णानाम्
सप्तमीस्त्रीवाक्याङ्कुशप्रक्षुण्णायाम् स्त्रीवाक्याङ्कुशप्रक्षुण्णयोः स्त्रीवाक्याङ्कुशप्रक्षुण्णासु

अव्यय ॰स्त्रीवाक्याङ्कुशप्रक्षुण्णम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria