Declension table of ?strīsvarūpin

Deva

MasculineSingularDualPlural
Nominativestrīsvarūpī strīsvarūpiṇau strīsvarūpiṇaḥ
Vocativestrīsvarūpin strīsvarūpiṇau strīsvarūpiṇaḥ
Accusativestrīsvarūpiṇam strīsvarūpiṇau strīsvarūpiṇaḥ
Instrumentalstrīsvarūpiṇā strīsvarūpibhyām strīsvarūpibhiḥ
Dativestrīsvarūpiṇe strīsvarūpibhyām strīsvarūpibhyaḥ
Ablativestrīsvarūpiṇaḥ strīsvarūpibhyām strīsvarūpibhyaḥ
Genitivestrīsvarūpiṇaḥ strīsvarūpiṇoḥ strīsvarūpiṇām
Locativestrīsvarūpiṇi strīsvarūpiṇoḥ strīsvarūpiṣu

Compound strīsvarūpi -

Adverb -strīsvarūpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria