Declension table of ?strīsvarūpavat

Deva

NeuterSingularDualPlural
Nominativestrīsvarūpavat strīsvarūpavantī strīsvarūpavatī strīsvarūpavanti
Vocativestrīsvarūpavat strīsvarūpavantī strīsvarūpavatī strīsvarūpavanti
Accusativestrīsvarūpavat strīsvarūpavantī strīsvarūpavatī strīsvarūpavanti
Instrumentalstrīsvarūpavatā strīsvarūpavadbhyām strīsvarūpavadbhiḥ
Dativestrīsvarūpavate strīsvarūpavadbhyām strīsvarūpavadbhyaḥ
Ablativestrīsvarūpavataḥ strīsvarūpavadbhyām strīsvarūpavadbhyaḥ
Genitivestrīsvarūpavataḥ strīsvarūpavatoḥ strīsvarūpavatām
Locativestrīsvarūpavati strīsvarūpavatoḥ strīsvarūpavatsu

Adverb -strīsvarūpavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria