Declension table of ?strīsakha

Deva

MasculineSingularDualPlural
Nominativestrīsakhaḥ strīsakhau strīsakhāḥ
Vocativestrīsakha strīsakhau strīsakhāḥ
Accusativestrīsakham strīsakhau strīsakhān
Instrumentalstrīsakhena strīsakhābhyām strīsakhaiḥ strīsakhebhiḥ
Dativestrīsakhāya strīsakhābhyām strīsakhebhyaḥ
Ablativestrīsakhāt strīsakhābhyām strīsakhebhyaḥ
Genitivestrīsakhasya strīsakhayoḥ strīsakhānām
Locativestrīsakhe strīsakhayoḥ strīsakheṣu

Compound strīsakha -

Adverb -strīsakham -strīsakhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria