Declension table of ?strīsaṅga

Deva

MasculineSingularDualPlural
Nominativestrīsaṅgaḥ strīsaṅgau strīsaṅgāḥ
Vocativestrīsaṅga strīsaṅgau strīsaṅgāḥ
Accusativestrīsaṅgam strīsaṅgau strīsaṅgān
Instrumentalstrīsaṅgena strīsaṅgābhyām strīsaṅgaiḥ strīsaṅgebhiḥ
Dativestrīsaṅgāya strīsaṅgābhyām strīsaṅgebhyaḥ
Ablativestrīsaṅgāt strīsaṅgābhyām strīsaṅgebhyaḥ
Genitivestrīsaṅgasya strīsaṅgayoḥ strīsaṅgānām
Locativestrīsaṅge strīsaṅgayoḥ strīsaṅgeṣu

Compound strīsaṅga -

Adverb -strīsaṅgam -strīsaṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria