Declension table of ?strīsaṃsarga

Deva

MasculineSingularDualPlural
Nominativestrīsaṃsargaḥ strīsaṃsargau strīsaṃsargāḥ
Vocativestrīsaṃsarga strīsaṃsargau strīsaṃsargāḥ
Accusativestrīsaṃsargam strīsaṃsargau strīsaṃsargān
Instrumentalstrīsaṃsargeṇa strīsaṃsargābhyām strīsaṃsargaiḥ strīsaṃsargebhiḥ
Dativestrīsaṃsargāya strīsaṃsargābhyām strīsaṃsargebhyaḥ
Ablativestrīsaṃsargāt strīsaṃsargābhyām strīsaṃsargebhyaḥ
Genitivestrīsaṃsargasya strīsaṃsargayoḥ strīsaṃsargāṇām
Locativestrīsaṃsarge strīsaṃsargayoḥ strīsaṃsargeṣu

Compound strīsaṃsarga -

Adverb -strīsaṃsargam -strīsaṃsargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria