सुबन्तावली ?स्त्रीसञ्ज्ञ

Roma

पुमान्एकद्विबहु
प्रथमास्त्रीसञ्ज्ञः स्त्रीसञ्ज्ञौ स्त्रीसञ्ज्ञाः
सम्बोधनम्स्त्रीसञ्ज्ञ स्त्रीसञ्ज्ञौ स्त्रीसञ्ज्ञाः
द्वितीयास्त्रीसञ्ज्ञम् स्त्रीसञ्ज्ञौ स्त्रीसञ्ज्ञान्
तृतीयास्त्रीसञ्ज्ञेन स्त्रीसञ्ज्ञाभ्याम् स्त्रीसञ्ज्ञैः स्त्रीसञ्ज्ञेभिः
चतुर्थीस्त्रीसञ्ज्ञाय स्त्रीसञ्ज्ञाभ्याम् स्त्रीसञ्ज्ञेभ्यः
पञ्चमीस्त्रीसञ्ज्ञात् स्त्रीसञ्ज्ञाभ्याम् स्त्रीसञ्ज्ञेभ्यः
षष्ठीस्त्रीसञ्ज्ञस्य स्त्रीसञ्ज्ञयोः स्त्रीसञ्ज्ञानाम्
सप्तमीस्त्रीसञ्ज्ञे स्त्रीसञ्ज्ञयोः स्त्रीसञ्ज्ञेषु

समास स्त्रीसञ्ज्ञ

अव्यय ॰स्त्रीसञ्ज्ञम् ॰स्त्रीसञ्ज्ञात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria