Declension table of strīpuruṣa

Deva

MasculineSingularDualPlural
Nominativestrīpuruṣaḥ strīpuruṣau strīpuruṣāḥ
Vocativestrīpuruṣa strīpuruṣau strīpuruṣāḥ
Accusativestrīpuruṣam strīpuruṣau strīpuruṣān
Instrumentalstrīpuruṣeṇa strīpuruṣābhyām strīpuruṣaiḥ strīpuruṣebhiḥ
Dativestrīpuruṣāya strīpuruṣābhyām strīpuruṣebhyaḥ
Ablativestrīpuruṣāt strīpuruṣābhyām strīpuruṣebhyaḥ
Genitivestrīpuruṣasya strīpuruṣayoḥ strīpuruṣāṇām
Locativestrīpuruṣe strīpuruṣayoḥ strīpuruṣeṣu

Compound strīpuruṣa -

Adverb -strīpuruṣam -strīpuruṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria