Declension table of ?strīpuṣpa

Deva

NeuterSingularDualPlural
Nominativestrīpuṣpam strīpuṣpe strīpuṣpāṇi
Vocativestrīpuṣpa strīpuṣpe strīpuṣpāṇi
Accusativestrīpuṣpam strīpuṣpe strīpuṣpāṇi
Instrumentalstrīpuṣpeṇa strīpuṣpābhyām strīpuṣpaiḥ
Dativestrīpuṣpāya strīpuṣpābhyām strīpuṣpebhyaḥ
Ablativestrīpuṣpāt strīpuṣpābhyām strīpuṣpebhyaḥ
Genitivestrīpuṣpasya strīpuṣpayoḥ strīpuṣpāṇām
Locativestrīpuṣpe strīpuṣpayoḥ strīpuṣpeṣu

Compound strīpuṣpa -

Adverb -strīpuṣpam -strīpuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria