Declension table of ?strīpuṃsaliṅgin

Deva

NeuterSingularDualPlural
Nominativestrīpuṃsaliṅgi strīpuṃsaliṅginī strīpuṃsaliṅgīni
Vocativestrīpuṃsaliṅgin strīpuṃsaliṅgi strīpuṃsaliṅginī strīpuṃsaliṅgīni
Accusativestrīpuṃsaliṅgi strīpuṃsaliṅginī strīpuṃsaliṅgīni
Instrumentalstrīpuṃsaliṅginā strīpuṃsaliṅgibhyām strīpuṃsaliṅgibhiḥ
Dativestrīpuṃsaliṅgine strīpuṃsaliṅgibhyām strīpuṃsaliṅgibhyaḥ
Ablativestrīpuṃsaliṅginaḥ strīpuṃsaliṅgibhyām strīpuṃsaliṅgibhyaḥ
Genitivestrīpuṃsaliṅginaḥ strīpuṃsaliṅginoḥ strīpuṃsaliṅginām
Locativestrīpuṃsaliṅgini strīpuṃsaliṅginoḥ strīpuṃsaliṅgiṣu

Compound strīpuṃsaliṅgi -

Adverb -strīpuṃsaliṅgi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria