Declension table of ?strīprasū

Deva

FeminineSingularDualPlural
Nominativestrīprasūḥ strīprasuvau strīprasuvaḥ
Vocativestrīprasūḥ strīprasu strīprasuvau strīprasuvaḥ
Accusativestrīprasuvam strīprasuvau strīprasuvaḥ
Instrumentalstrīprasuvā strīprasūbhyām strīprasūbhiḥ
Dativestrīprasuvai strīprasuve strīprasūbhyām strīprasūbhyaḥ
Ablativestrīprasuvāḥ strīprasuvaḥ strīprasūbhyām strīprasūbhyaḥ
Genitivestrīprasuvāḥ strīprasuvaḥ strīprasuvoḥ strīprasūnām strīprasuvām
Locativestrīprasuvi strīprasuvām strīprasuvoḥ strīprasūṣu

Compound strīprasū -

Adverb -strīprasu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria