Declension table of ?strīpramāṇa

Deva

NeuterSingularDualPlural
Nominativestrīpramāṇam strīpramāṇe strīpramāṇāni
Vocativestrīpramāṇa strīpramāṇe strīpramāṇāni
Accusativestrīpramāṇam strīpramāṇe strīpramāṇāni
Instrumentalstrīpramāṇena strīpramāṇābhyām strīpramāṇaiḥ
Dativestrīpramāṇāya strīpramāṇābhyām strīpramāṇebhyaḥ
Ablativestrīpramāṇāt strīpramāṇābhyām strīpramāṇebhyaḥ
Genitivestrīpramāṇasya strīpramāṇayoḥ strīpramāṇānām
Locativestrīpramāṇe strīpramāṇayoḥ strīpramāṇeṣu

Compound strīpramāṇa -

Adverb -strīpramāṇam -strīpramāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria