सुबन्तावली ?स्त्रीप्रमाण

Roma

पुमान्एकद्विबहु
प्रथमास्त्रीप्रमाणः स्त्रीप्रमाणौ स्त्रीप्रमाणाः
सम्बोधनम्स्त्रीप्रमाण स्त्रीप्रमाणौ स्त्रीप्रमाणाः
द्वितीयास्त्रीप्रमाणम् स्त्रीप्रमाणौ स्त्रीप्रमाणान्
तृतीयास्त्रीप्रमाणेन स्त्रीप्रमाणाभ्याम् स्त्रीप्रमाणैः स्त्रीप्रमाणेभिः
चतुर्थीस्त्रीप्रमाणाय स्त्रीप्रमाणाभ्याम् स्त्रीप्रमाणेभ्यः
पञ्चमीस्त्रीप्रमाणात् स्त्रीप्रमाणाभ्याम् स्त्रीप्रमाणेभ्यः
षष्ठीस्त्रीप्रमाणस्य स्त्रीप्रमाणयोः स्त्रीप्रमाणानाम्
सप्तमीस्त्रीप्रमाणे स्त्रीप्रमाणयोः स्त्रीप्रमाणेषु

समास स्त्रीप्रमाण

अव्यय ॰स्त्रीप्रमाणम् ॰स्त्रीप्रमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria