Declension table of ?strīparvatadeśa

Deva

MasculineSingularDualPlural
Nominativestrīparvatadeśaḥ strīparvatadeśau strīparvatadeśāḥ
Vocativestrīparvatadeśa strīparvatadeśau strīparvatadeśāḥ
Accusativestrīparvatadeśam strīparvatadeśau strīparvatadeśān
Instrumentalstrīparvatadeśena strīparvatadeśābhyām strīparvatadeśaiḥ strīparvatadeśebhiḥ
Dativestrīparvatadeśāya strīparvatadeśābhyām strīparvatadeśebhyaḥ
Ablativestrīparvatadeśāt strīparvatadeśābhyām strīparvatadeśebhyaḥ
Genitivestrīparvatadeśasya strīparvatadeśayoḥ strīparvatadeśānām
Locativestrīparvatadeśe strīparvatadeśayoḥ strīparvatadeśeṣu

Compound strīparvatadeśa -

Adverb -strīparvatadeśam -strīparvatadeśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria