सुबन्तावली ?स्त्रीपण्योपजीविन्

Roma

पुमान्एकद्विबहु
प्रथमास्त्रीपण्योपजीवी स्त्रीपण्योपजीविनौ स्त्रीपण्योपजीविनः
सम्बोधनम्स्त्रीपण्योपजीविन् स्त्रीपण्योपजीविनौ स्त्रीपण्योपजीविनः
द्वितीयास्त्रीपण्योपजीविनम् स्त्रीपण्योपजीविनौ स्त्रीपण्योपजीविनः
तृतीयास्त्रीपण्योपजीविना स्त्रीपण्योपजीविभ्याम् स्त्रीपण्योपजीविभिः
चतुर्थीस्त्रीपण्योपजीविने स्त्रीपण्योपजीविभ्याम् स्त्रीपण्योपजीविभ्यः
पञ्चमीस्त्रीपण्योपजीविनः स्त्रीपण्योपजीविभ्याम् स्त्रीपण्योपजीविभ्यः
षष्ठीस्त्रीपण्योपजीविनः स्त्रीपण्योपजीविनोः स्त्रीपण्योपजीविनाम्
सप्तमीस्त्रीपण्योपजीविनि स्त्रीपण्योपजीविनोः स्त्रीपण्योपजीविषु

समास स्त्रीपण्योपजीवि

अव्यय ॰स्त्रीपण्योपजीवि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria