सुबन्तावली ?स्त्रीनिर्जित

Roma

पुमान्एकद्विबहु
प्रथमास्त्रीनिर्जितः स्त्रीनिर्जितौ स्त्रीनिर्जिताः
सम्बोधनम्स्त्रीनिर्जित स्त्रीनिर्जितौ स्त्रीनिर्जिताः
द्वितीयास्त्रीनिर्जितम् स्त्रीनिर्जितौ स्त्रीनिर्जितान्
तृतीयास्त्रीनिर्जितेन स्त्रीनिर्जिताभ्याम् स्त्रीनिर्जितैः स्त्रीनिर्जितेभिः
चतुर्थीस्त्रीनिर्जिताय स्त्रीनिर्जिताभ्याम् स्त्रीनिर्जितेभ्यः
पञ्चमीस्त्रीनिर्जितात् स्त्रीनिर्जिताभ्याम् स्त्रीनिर्जितेभ्यः
षष्ठीस्त्रीनिर्जितस्य स्त्रीनिर्जितयोः स्त्रीनिर्जितानाम्
सप्तमीस्त्रीनिर्जिते स्त्रीनिर्जितयोः स्त्रीनिर्जितेषु

समास स्त्रीनिर्जित

अव्यय ॰स्त्रीनिर्जितम् ॰स्त्रीनिर्जितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria