Declension table of ?strīnātha

Deva

MasculineSingularDualPlural
Nominativestrīnāthaḥ strīnāthau strīnāthāḥ
Vocativestrīnātha strīnāthau strīnāthāḥ
Accusativestrīnātham strīnāthau strīnāthān
Instrumentalstrīnāthena strīnāthābhyām strīnāthaiḥ strīnāthebhiḥ
Dativestrīnāthāya strīnāthābhyām strīnāthebhyaḥ
Ablativestrīnāthāt strīnāthābhyām strīnāthebhyaḥ
Genitivestrīnāthasya strīnāthayoḥ strīnāthānām
Locativestrīnāthe strīnāthayoḥ strīnātheṣu

Compound strīnātha -

Adverb -strīnātham -strīnāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria