Declension table of strīnāman

Deva

NeuterSingularDualPlural
Nominativestrīnāma strīnāmnī strīnāmāni
Vocativestrīnāman strīnāma strīnāmnī strīnāmāni
Accusativestrīnāma strīnāmnī strīnāmāni
Instrumentalstrīnāmnā strīnāmabhyām strīnāmabhiḥ
Dativestrīnāmne strīnāmabhyām strīnāmabhyaḥ
Ablativestrīnāmnaḥ strīnāmabhyām strīnāmabhyaḥ
Genitivestrīnāmnaḥ strīnāmnoḥ strīnāmnām
Locativestrīnāmni strīnāmani strīnāmnoḥ strīnāmasu

Compound strīnāma -

Adverb -strīnāma -strīnāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria