Declension table of ?strīlakṣaṇa

Deva

NeuterSingularDualPlural
Nominativestrīlakṣaṇam strīlakṣaṇe strīlakṣaṇāni
Vocativestrīlakṣaṇa strīlakṣaṇe strīlakṣaṇāni
Accusativestrīlakṣaṇam strīlakṣaṇe strīlakṣaṇāni
Instrumentalstrīlakṣaṇena strīlakṣaṇābhyām strīlakṣaṇaiḥ
Dativestrīlakṣaṇāya strīlakṣaṇābhyām strīlakṣaṇebhyaḥ
Ablativestrīlakṣaṇāt strīlakṣaṇābhyām strīlakṣaṇebhyaḥ
Genitivestrīlakṣaṇasya strīlakṣaṇayoḥ strīlakṣaṇānām
Locativestrīlakṣaṇe strīlakṣaṇayoḥ strīlakṣaṇeṣu

Compound strīlakṣaṇa -

Adverb -strīlakṣaṇam -strīlakṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria