सुबन्तावली ?स्त्रीकितव

Roma

पुमान्एकद्विबहु
प्रथमास्त्रीकितवः स्त्रीकितवौ स्त्रीकितवाः
सम्बोधनम्स्त्रीकितव स्त्रीकितवौ स्त्रीकितवाः
द्वितीयास्त्रीकितवम् स्त्रीकितवौ स्त्रीकितवान्
तृतीयास्त्रीकितवेन स्त्रीकितवाभ्याम् स्त्रीकितवैः स्त्रीकितवेभिः
चतुर्थीस्त्रीकितवाय स्त्रीकितवाभ्याम् स्त्रीकितवेभ्यः
पञ्चमीस्त्रीकितवात् स्त्रीकितवाभ्याम् स्त्रीकितवेभ्यः
षष्ठीस्त्रीकितवस्य स्त्रीकितवयोः स्त्रीकितवानाम्
सप्तमीस्त्रीकितवे स्त्रीकितवयोः स्त्रीकितवेषु

समास स्त्रीकितव

अव्यय ॰स्त्रीकितवम् ॰स्त्रीकितवात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria