Declension table of ?strīkṣetra

Deva

NeuterSingularDualPlural
Nominativestrīkṣetram strīkṣetre strīkṣetrāṇi
Vocativestrīkṣetra strīkṣetre strīkṣetrāṇi
Accusativestrīkṣetram strīkṣetre strīkṣetrāṇi
Instrumentalstrīkṣetreṇa strīkṣetrābhyām strīkṣetraiḥ
Dativestrīkṣetrāya strīkṣetrābhyām strīkṣetrebhyaḥ
Ablativestrīkṣetrāt strīkṣetrābhyām strīkṣetrebhyaḥ
Genitivestrīkṣetrasya strīkṣetrayoḥ strīkṣetrāṇām
Locativestrīkṣetre strīkṣetrayoḥ strīkṣetreṣu

Compound strīkṣetra -

Adverb -strīkṣetram -strīkṣetrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria