Declension table of ?strījitā

Deva

FeminineSingularDualPlural
Nominativestrījitā strījite strījitāḥ
Vocativestrījite strījite strījitāḥ
Accusativestrījitām strījite strījitāḥ
Instrumentalstrījitayā strījitābhyām strījitābhiḥ
Dativestrījitāyai strījitābhyām strījitābhyaḥ
Ablativestrījitāyāḥ strījitābhyām strījitābhyaḥ
Genitivestrījitāyāḥ strījitayoḥ strījitānām
Locativestrījitāyām strījitayoḥ strījitāsu

Adverb -strījitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria