Declension table of ?strīhuta

Deva

NeuterSingularDualPlural
Nominativestrīhutam strīhute strīhutāni
Vocativestrīhuta strīhute strīhutāni
Accusativestrīhutam strīhute strīhutāni
Instrumentalstrīhutena strīhutābhyām strīhutaiḥ
Dativestrīhutāya strīhutābhyām strīhutebhyaḥ
Ablativestrīhutāt strīhutābhyām strīhutebhyaḥ
Genitivestrīhutasya strīhutayoḥ strīhutānām
Locativestrīhute strīhutayoḥ strīhuteṣu

Compound strīhuta -

Adverb -strīhutam -strīhutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria