सुबन्तावली ?स्त्रीद्वेषिन्

Roma

पुमान्एकद्विबहु
प्रथमास्त्रीद्वेषी स्त्रीद्वेषिणौ स्त्रीद्वेषिणः
सम्बोधनम्स्त्रीद्वेषिन् स्त्रीद्वेषिणौ स्त्रीद्वेषिणः
द्वितीयास्त्रीद्वेषिणम् स्त्रीद्वेषिणौ स्त्रीद्वेषिणः
तृतीयास्त्रीद्वेषिणा स्त्रीद्वेषिभ्याम् स्त्रीद्वेषिभिः
चतुर्थीस्त्रीद्वेषिणे स्त्रीद्वेषिभ्याम् स्त्रीद्वेषिभ्यः
पञ्चमीस्त्रीद्वेषिणः स्त्रीद्वेषिभ्याम् स्त्रीद्वेषिभ्यः
षष्ठीस्त्रीद्वेषिणः स्त्रीद्वेषिणोः स्त्रीद्वेषिणाम्
सप्तमीस्त्रीद्वेषिणि स्त्रीद्वेषिणोः स्त्रीद्वेषिषु

समास स्त्रीद्वेषि

अव्यय ॰स्त्रीद्वेषि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria