सुबन्तावली ?स्त्रीधूर्त

Roma

पुमान्एकद्विबहु
प्रथमास्त्रीधूर्तः स्त्रीधूर्तौ स्त्रीधूर्ताः
सम्बोधनम्स्त्रीधूर्त स्त्रीधूर्तौ स्त्रीधूर्ताः
द्वितीयास्त्रीधूर्तम् स्त्रीधूर्तौ स्त्रीधूर्तान्
तृतीयास्त्रीधूर्तेन स्त्रीधूर्ताभ्याम् स्त्रीधूर्तैः स्त्रीधूर्तेभिः
चतुर्थीस्त्रीधूर्ताय स्त्रीधूर्ताभ्याम् स्त्रीधूर्तेभ्यः
पञ्चमीस्त्रीधूर्तात् स्त्रीधूर्ताभ्याम् स्त्रीधूर्तेभ्यः
षष्ठीस्त्रीधूर्तस्य स्त्रीधूर्तयोः स्त्रीधूर्तानाम्
सप्तमीस्त्रीधूर्ते स्त्रीधूर्तयोः स्त्रीधूर्तेषु

समास स्त्रीधूर्त

अव्यय ॰स्त्रीधूर्तम् ॰स्त्रीधूर्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria