सुबन्तावली ?स्त्रीधनलोलुपा

Roma

स्त्रीएकद्विबहु
प्रथमास्त्रीधनलोलुपा स्त्रीधनलोलुपे स्त्रीधनलोलुपाः
सम्बोधनम्स्त्रीधनलोलुपे स्त्रीधनलोलुपे स्त्रीधनलोलुपाः
द्वितीयास्त्रीधनलोलुपाम् स्त्रीधनलोलुपे स्त्रीधनलोलुपाः
तृतीयास्त्रीधनलोलुपया स्त्रीधनलोलुपाभ्याम् स्त्रीधनलोलुपाभिः
चतुर्थीस्त्रीधनलोलुपायै स्त्रीधनलोलुपाभ्याम् स्त्रीधनलोलुपाभ्यः
पञ्चमीस्त्रीधनलोलुपायाः स्त्रीधनलोलुपाभ्याम् स्त्रीधनलोलुपाभ्यः
षष्ठीस्त्रीधनलोलुपायाः स्त्रीधनलोलुपयोः स्त्रीधनलोलुपानाम्
सप्तमीस्त्रीधनलोलुपायाम् स्त्रीधनलोलुपयोः स्त्रीधनलोलुपासु

अव्यय ॰स्त्रीधनलोलुपम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria