सुबन्तावली ?स्त्रीचित्तहारिन्

Roma

पुमान्एकद्विबहु
प्रथमास्त्रीचित्तहारी स्त्रीचित्तहारिणौ स्त्रीचित्तहारिणः
सम्बोधनम्स्त्रीचित्तहारिन् स्त्रीचित्तहारिणौ स्त्रीचित्तहारिणः
द्वितीयास्त्रीचित्तहारिणम् स्त्रीचित्तहारिणौ स्त्रीचित्तहारिणः
तृतीयास्त्रीचित्तहारिणा स्त्रीचित्तहारिभ्याम् स्त्रीचित्तहारिभिः
चतुर्थीस्त्रीचित्तहारिणे स्त्रीचित्तहारिभ्याम् स्त्रीचित्तहारिभ्यः
पञ्चमीस्त्रीचित्तहारिणः स्त्रीचित्तहारिभ्याम् स्त्रीचित्तहारिभ्यः
षष्ठीस्त्रीचित्तहारिणः स्त्रीचित्तहारिणोः स्त्रीचित्तहारिणाम्
सप्तमीस्त्रीचित्तहारिणि स्त्रीचित्तहारिणोः स्त्रीचित्तहारिषु

समास स्त्रीचित्तहारि

अव्यय ॰स्त्रीचित्तहारि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria