Declension table of ?strībhaga

Deva

NeuterSingularDualPlural
Nominativestrībhagam strībhage strībhagāṇi
Vocativestrībhaga strībhage strībhagāṇi
Accusativestrībhagam strībhage strībhagāṇi
Instrumentalstrībhageṇa strībhagābhyām strībhagaiḥ
Dativestrībhagāya strībhagābhyām strībhagebhyaḥ
Ablativestrībhagāt strībhagābhyām strībhagebhyaḥ
Genitivestrībhagasya strībhagayoḥ strībhagāṇām
Locativestrībhage strībhagayoḥ strībhageṣu

Compound strībhaga -

Adverb -strībhagam -strībhagāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria