सुबन्तावली ?स्तोमपुरोगवा

Roma

स्त्रीएकद्विबहु
प्रथमास्तोमपुरोगवा स्तोमपुरोगवे स्तोमपुरोगवाः
सम्बोधनम्स्तोमपुरोगवे स्तोमपुरोगवे स्तोमपुरोगवाः
द्वितीयास्तोमपुरोगवाम् स्तोमपुरोगवे स्तोमपुरोगवाः
तृतीयास्तोमपुरोगवया स्तोमपुरोगवाभ्याम् स्तोमपुरोगवाभिः
चतुर्थीस्तोमपुरोगवायै स्तोमपुरोगवाभ्याम् स्तोमपुरोगवाभ्यः
पञ्चमीस्तोमपुरोगवायाः स्तोमपुरोगवाभ्याम् स्तोमपुरोगवाभ्यः
षष्ठीस्तोमपुरोगवायाः स्तोमपुरोगवयोः स्तोमपुरोगवाणाम्
सप्तमीस्तोमपुरोगवायाम् स्तोमपुरोगवयोः स्तोमपुरोगवासु

अव्यय ॰स्तोमपुरोगवम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria