सुबन्तावली ?स्तोममय

Roma

पुमान्एकद्विबहु
प्रथमास्तोममयः स्तोममयौ स्तोममयाः
सम्बोधनम्स्तोममय स्तोममयौ स्तोममयाः
द्वितीयास्तोममयम् स्तोममयौ स्तोममयान्
तृतीयास्तोममयेन स्तोममयाभ्याम् स्तोममयैः स्तोममयेभिः
चतुर्थीस्तोममयाय स्तोममयाभ्याम् स्तोममयेभ्यः
पञ्चमीस्तोममयात् स्तोममयाभ्याम् स्तोममयेभ्यः
षष्ठीस्तोममयस्य स्तोममययोः स्तोममयानाम्
सप्तमीस्तोममये स्तोममययोः स्तोममयेषु

समास स्तोममय

अव्यय ॰स्तोममयम् ॰स्तोममयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria