Declension table of ?stomakṣāra

Deva

MasculineSingularDualPlural
Nominativestomakṣāraḥ stomakṣārau stomakṣārāḥ
Vocativestomakṣāra stomakṣārau stomakṣārāḥ
Accusativestomakṣāram stomakṣārau stomakṣārān
Instrumentalstomakṣāreṇa stomakṣārābhyām stomakṣāraiḥ stomakṣārebhiḥ
Dativestomakṣārāya stomakṣārābhyām stomakṣārebhyaḥ
Ablativestomakṣārāt stomakṣārābhyām stomakṣārebhyaḥ
Genitivestomakṣārasya stomakṣārayoḥ stomakṣārāṇām
Locativestomakṣāre stomakṣārayoḥ stomakṣāreṣu

Compound stomakṣāra -

Adverb -stomakṣāram -stomakṣārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria