Declension table of ?stokapāṇḍurā

Deva

FeminineSingularDualPlural
Nominativestokapāṇḍurā stokapāṇḍure stokapāṇḍurāḥ
Vocativestokapāṇḍure stokapāṇḍure stokapāṇḍurāḥ
Accusativestokapāṇḍurām stokapāṇḍure stokapāṇḍurāḥ
Instrumentalstokapāṇḍurayā stokapāṇḍurābhyām stokapāṇḍurābhiḥ
Dativestokapāṇḍurāyai stokapāṇḍurābhyām stokapāṇḍurābhyaḥ
Ablativestokapāṇḍurāyāḥ stokapāṇḍurābhyām stokapāṇḍurābhyaḥ
Genitivestokapāṇḍurāyāḥ stokapāṇḍurayoḥ stokapāṇḍurāṇām
Locativestokapāṇḍurāyām stokapāṇḍurayoḥ stokapāṇḍurāsu

Adverb -stokapāṇḍuram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria